Pages

Anjaneya Dandakam in Sanskrit

Anjaneya Dandakam in Sanskrit
Anjaneya Dandakam in Sanskrit
Anjaneya Dandakam Devanagari Lyrics (Text)
Anjaneya Dandakam  Devanagari Script, Hanuman Dandakam


श्री आञ्जनॆयं प्रसन्नाञ्जनॆयं
प्रभादिव्यकायं प्रकीर्ति प्रदायं
भजॆ वायुपुत्रं भजॆ वालगात्रं भजॆहं पवित्रं
भजॆ सूर्यमित्रं भजॆ रुद्ररूपं
भजॆ ब्रह्मतॆजं बटञ्चुन् प्रभातम्बु
सायन्त्रमुन् नीनामसङ्कीर्तनल् जॆसि
नी रूपु वर्णिञ्चि नीमीद नॆ दण्डकं बोक्कटिन् जॆय
नी मूर्तिगाविञ्चि नीसुन्दरं बेञ्चि नी दासदासुण्डवै
रामभक्तुण्डनै निन्नु नॆगोल्चेदन्
नी कटाक्षम्बुनन् जूचितॆ वॆडुकल् चॆसितॆ
ना मोरालिञ्चितॆ नन्नु रक्षिञ्चितॆ
अञ्जनादॆवि गर्भान्वया दॆव
निन्नेञ्च नॆनेन्तवाडन्
दयाशालिवै जूचियुन् दातवै ब्रॊचियुन्
दग्गरन् निल्चियुन् दोल्लि सुग्रीवुकुन्-मन्त्रिवै
स्वामि कार्यार्थमै यॆगि
श्रीराम सौमित्रुलं जूचि वारिन्विचारिञ्चि
सर्वॆशु बूजिञ्चि यब्भानुजुं बण्टु गाविञ्चि
वालिनिन् जम्पिञ्चि काकुत्थ्स तिलकुन् कृपादृष्टि वीक्षिञ्चि
किष्किन्धकॆतेञ्चि श्रीराम कार्यार्थमै लङ्क कॆतेञ्चियुन्
लङ्किणिन् जम्पियुन् लङ्कनुन् गाल्चियुन्
यभ्भूमिजं जूचि यानन्दमुप्पोङ्गि यायुङ्गरम्बिच्चि
यारत्नमुन् देच्चि श्रीरामुनकुन्निच्चि सन्तॊषमुन्‌जॆसि
सुग्रीवुनिन् यङ्गदुन् जाम्बवन्तु न्नलुन्नीलुलन् गूडि
यासॆतुवुन् दाटि वानरुल्‍मूकलै पेन्मूकलै
यादैत्युलन् द्रुञ्चगा रावणुण्डन्त कालाग्नि रुद्रुण्डुगा वच्चि
ब्रह्माण्डमैनट्टि या शक्तिनिन्‍वैचि यालक्षणुन् मूर्छनोन्दिम्पगानप्पुडॆ नीवु
सञ्जीविनिन्‍देच्चि सौमित्रिकिन्निच्चि प्राणम्बु रक्षिम्पगा
कुम्भकर्णादुल न्वीरुलं बॊर श्रीराम बाणाग्नि
वारन्दरिन् रावणुन् जम्पगा नन्त लॊकम्बु लानन्दमै युण्ड
नव्वॆलनु न्विभीषुणुन् वॆडुकन् दॊडुकन् वच्चि पट्टाभिषॆकम्बु चॆयिञ्चि,
सीतामहादॆविनिन् देच्चि श्रीरामुकुन्निच्चि,
यन्तन्नयॊध्यापुरिन्‍जोच्चि पट्टाभिषॆकम्बु संरम्भमैयुन्न
नीकन्न नाकेव्वरुन् गूर्मि लॆरञ्चु मन्निञ्चि श्रीरामभक्त प्रशस्तम्बुगा
निन्नु सॆविञ्चि नी कीर्तनल् चॆसिनन् पापमुल्‍ल्बायुनॆ भयमुलुन्
दीरुनॆ भाग्यमुल् गल्गुनॆ साम्राज्यमुल् गल्गु सम्पत्तुलुन् कल्गुनॊ
वानराकार यॊभक्त मन्दार यॊपुण्य सञ्चार यॊधीर यॊवीर
नीवॆ समस्तम्बुगा नोप्पि यातारक ब्रह्म मन्त्रम्बु पठियिञ्चुचुन् स्थिरम्मुगन्
वज्रदॆहम्बुनुन् दाल्चि श्रीराम श्रीरामयञ्चुन् मनःपूतमैन एप्पुडुन् तप्पकन्
तलतुना जिह्वयन्दुण्डि नी दीर्घदॆहम्मु त्रैलॊक्य सञ्चारिवै राम
नामाङ्कितध्यानिवै ब्रह्मतॆजम्बुनन् रौद्रनीज्वाल
कल्लॊल हावीर हनुमन्त ॐकार शब्दम्बुलन् भूत प्रॆतम्बुलन् बेन्
पिशाचम्बुलन् शाकिनी ढाकिनीत्यादुलन् गालिदय्यम्बुलन्
नीदु वालम्बुनन् जुट्टि नॆलम्बडं गोट्टि नीमुष्टि घातम्बुलन्
बाहुदण्डम्बुलन् रॊमखण्डम्बुलन् द्रुञ्चि कालाग्नि
रुद्रुण्डवै नीवु ब्रह्मप्रभाभासितम्बैन नीदिव्य तॆजम्बुनुन् जूचि
रारॊरि नामुद्दु नरसिंह यन्‍चुन् दयादृष्टि
वीक्षिञ्चि नन्नॆलु नास्वामियॊ याञ्जनॆया
नमस्तॆ सदा ब्रह्मचारी
नमस्तॆ नमॊवायुपुत्रा नमस्तॆ नमः

Anjaneya Dandakam Hindi/Sanskrit Downloads

Download Anjaneya Dandakam Sanskrit Pdf